वांछित मन्त्र चुनें
आर्चिक को चुनें

पा꣣हि꣡ विश्व꣢꣯स्माद्र꣣क्ष꣢सो꣣ अ꣡रा꣢व्णः꣣ प्र꣢ स्म꣣ वा꣡जे꣢षु नोऽव । त्वा꣡मिद्धि नेदि꣢꣯ष्ठं दे꣣व꣡ता꣢तय आ꣣पिं꣡ नक्षा꣢꣯महे वृ꣣धे꣢ ॥१५४५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव । त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥१५४५॥

मन्त्र उच्चारण
पद पाठ

पा꣣हि꣢ । वि꣡श्व꣢꣯स्मात् । र꣣क्ष꣡सः꣢ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । प्र꣢ । स्म꣣ । वा꣡जे꣢꣯षु । नः꣣ । अव । त्वा꣢म् । इत् । हि । ने꣡दि꣢꣯ष्ठम् । दे꣣व꣡ता꣢तये । आ꣣पि꣢म् । न꣡क्षा꣢꣯महे । वृ꣡धे꣢꣯ ॥१५४५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1545 | (कौथोम) 7 » 2 » 4 » 2 | (रानायाणीय) 15 » 1 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर आचार्य को कहा जा रहा है।

पदार्थान्वयभाषाः -

हे अग्ने ! हे विद्वान् आचार्य ! आप (विश्वस्मात्) सब (अराव्णः) अदानशील, स्वार्थपरायण (रक्षसः) राक्षस-भाव से (पाहि) हमें बचाओ, (वाजेषु) देवासुरसङ्ग्रामों में (नः) हमारी (प्र अव स्म) रक्षा करो। (त्वाम् इत् हि) आपको ही हम (देवतातये) दिव्य गुणों की प्राप्ति के लिए और (वृधे) आगे बढ़ने के लिए (नेदिष्ठम्) सबसे अधिक निकट के (आपिम्) बन्धुरूप में (नक्षामहे) प्राप्त करते हैं ॥२॥

भावार्थभाषाः -

आचार्य का यह कर्तव्य है कि वह शिष्यों की अन्तरात्मा में होनेवाले देवासुरसङ्ग्रामों में दिव्यभावों की विजय के लिए सहायक हो और स्वार्थ-वृत्तियों को विनष्ट करके परोपकार की वृत्तियाँ उत्पन्न करे ॥२॥ इस खण्ड में परमात्मा और आचार्य के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ पन्द्रहवें अध्याय में प्रथम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरप्याचार्य उच्यते।

पदार्थान्वयभाषाः -

हे अग्ने ! हे विद्वन् आचार्य ! त्वम् (विश्वस्मात्) सर्वस्मात् (अराव्णः) अदानशीलात् स्वार्थपरायणात् (रक्षसः) राक्षसात्, अस्मान् (पाहि) रक्ष, (वाजेषु) देवासुरसङ्ग्रामेषु (नः) अस्मान् (प्र अव स्म) प्ररक्ष। (त्वाम् इत् हि) त्वामेव खलु वयम् (देवतातये) दिव्यगुणप्राप्तये (वृधे) उन्नत्यै च (नेदिष्ठम) निकटतमम् (आपिम्) बन्धुम् (नक्षामहे) प्राप्नुमः [नक्षतिर्व्याप्तिकर्मा। निघं० २।१८] ॥२॥

भावार्थभाषाः -

आचार्यस्येदं कर्तव्यं यत् स शिष्याणामन्तरात्मं जायमानेषु देवासुरसंग्रामेषु दिव्यभावानां विजयाय सहायको भवेत्, स्वार्थवृत्तीश्च विनाश्य परोपकारवृत्तीर्जनयेत् ॥२॥ अस्मिन् खण्डे परमात्मन आचार्यस्य च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन सङ्गतिरस्ति ॥